Original

ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः ।यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ।अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ १४४ ॥

Segmented

ज्ञाति-सम्बन्धि-मित्राणि पूजनीयानि नित्यशः यष्टव्यम् च यथाशक्ति यज्ञैः विविध-दक्षिणैः अतस् ऊर्ध्वम् अरण्यम् च सेवितव्यम् नराधिप

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
मित्राणि मित्र pos=n,g=n,c=1,n=p
पूजनीयानि पूजय् pos=va,g=n,c=1,n=p,f=krtya
नित्यशः नित्यशस् pos=i
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यथाशक्ति यथाशक्ति pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
अतस् अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
pos=i
सेवितव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
नराधिप नराधिप pos=n,g=m,c=8,n=s