Original

पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् ।एतेन विधिना पत्नीमुपगच्छेत पण्डितः ॥ १४३ ॥

Segmented

पञ्चमे दिवसे नारी षष्ठे ऽहनि पुमान् भवेत् एतेन विधिना पत्नीम् उपगच्छेत पण्डितः

Analysis

Word Lemma Parse
पञ्चमे पञ्चम pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
नारी नारी pos=n,g=f,c=1,n=s
षष्ठे षष्ठ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतेन एतद् pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
उपगच्छेत उपगम् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s