Original

पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् ।स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ १४२ ॥

Segmented

पत्नीम् रजस्वलाम् च एव न अभिगच्छेत् न च आह्वयेत् स्नाताम् चतुर्थे दिवसे रात्रौ गच्छेद् विचक्षणः

Analysis

Word Lemma Parse
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
pos=i
अभिगच्छेत् अभिगम् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
आह्वयेत् आह्वा pos=v,p=3,n=s,l=vidhilin
स्नाताम् स्ना pos=va,g=f,c=2,n=s,f=part
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s