Original

युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत ।गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ १४० ॥

Segmented

युक्ति-शास्त्रम् च ते ज्ञेयम् शब्द-शास्त्रम् च भारत गन्धर्व-शास्त्रम् च कलाः परिज्ञेया नराधिप

Analysis

Word Lemma Parse
युक्ति युक्ति pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
शब्द शब्द pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
pos=i
कलाः कला pos=n,g=f,c=1,n=p
परिज्ञेया परिज्ञा pos=va,g=f,c=1,n=p,f=krtya
नराधिप नराधिप pos=n,g=m,c=8,n=s