Original

अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च ।प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥ १३९ ॥

Segmented

अप्रधृष्यः च शत्रूणाम् भृत्यानाम् स्व-जनस्य च प्रजा-पालन-युक्तः च न क्षतिम् लभते क्वचित्

Analysis

Word Lemma Parse
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
pos=i
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
क्षतिम् क्षति pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i