Original

धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप ।हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ।यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ॥ १३८ ॥

Segmented

धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप हस्ति-पृष्ठे अश्व-पृष्ठे च रथ-चर्यासु च एव ह यत्नवान् भव राज-इन्द्र यत्नवान् सुखम् एधते

Analysis

Word Lemma Parse
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
pos=i
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
यत्नः यत्न pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
नराधिप नराधिप pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
रथ रथ pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
pos=i
एव एव pos=i
pos=i
यत्नवान् यत्नवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत्नवान् यत्नवत् pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat