Original

मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।हितं वाप्यहितं वापि न विचार्यं नरर्षभ ॥ १३७ ॥

Segmented

मातुः पितुः गुरूणाम् च कार्यम् एव अनुशासनम् हितम् वा अपि अहितम् वा अपि न विचार्यम् नर-ऋषभ

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अहितम् अहित pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
विचार्यम् विचारय् pos=va,g=n,c=1,n=s,f=krtya
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s