Original

न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि ।अनागतायां संध्यायां पश्चिमायां गृहे वसेत् ॥ १३६ ॥

Segmented

न च एकेन परिव्राज्यम् न गन्तव्यम् तथा निशि अनागतायाम् संध्यायाम् पश्चिमायाम् गृहे वसेत्

Analysis

Word Lemma Parse
pos=i
pos=i
एकेन एक pos=n,g=m,c=3,n=s
परिव्राज्यम् परिव्राज्य pos=n,g=n,c=1,n=s
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
निशि निश् pos=n,g=f,c=7,n=s
अनागतायाम् अनागत pos=a,g=f,c=7,n=s
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
पश्चिमायाम् पश्चिम pos=a,g=f,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin