Original

अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः ।अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ॥ १३५ ॥

Segmented

अ निमन्त्रितः न गच्छेत यज्ञम् गच्छेत् तु दर्शकः अ निमन्त्रिते हि अनायुष्यम् गमनम् तत्र भारत

Analysis

Word Lemma Parse
pos=i
निमन्त्रितः निमन्त्रय् pos=va,g=m,c=1,n=s,f=part
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
दर्शकः दर्शक pos=a,g=m,c=1,n=s
pos=i
निमन्त्रिते निमन्त्रय् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
अनायुष्यम् अनायुष्य pos=a,g=n,c=1,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s