Original

ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप ।देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ १३४ ॥

Segmented

ब्राह्मणान् पूजयेत् च अपि तथा स्नात्वा नराधिप देवान् च प्रणमेत् स्नातो गुरून् च अपि अभिवादयेत्

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
तथा तथा pos=i
स्नात्वा स्ना pos=vi
नराधिप नराधिप pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
प्रणमेत् प्रणम् pos=v,p=3,n=s,l=vidhilin
स्नातो स्ना pos=va,g=m,c=1,n=s,f=part
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अभिवादयेत् अभिवादय् pos=v,p=3,n=s,l=vidhilin