Original

संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् ।प्रयतश्च भवेत्तस्यां न च किंचित्समाचरेत् ॥ १३३ ॥

Segmented

संध्याम् न भुञ्जेत् न स्नायात् न पुरीषम् समुत्सृजेत् प्रयतः च भवेत् तस्याम् न च किंचित् समाचरेत्

Analysis

Word Lemma Parse
संध्याम् संधि pos=n,g=f,c=7,n=s
pos=i
भुञ्जेत् भुज् pos=v,p=3,n=s,l=vidhilin
pos=i
स्नायात् स्ना pos=v,p=3,n=s,l=vidhilin
pos=i
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
समुत्सृजेत् समुत्सृज् pos=v,p=3,n=s,l=vidhilin
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin