Original

पारदार्यमनायुष्यं नापितोच्छिष्टता तथा ।यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥ १३२ ॥

Segmented

पारदार्यम् अनायुष्यम् नापित-उच्छिष्ट-ता तथा यत्नतो वै न कर्तव्यम् अभ्यासः च एव भारत

Analysis

Word Lemma Parse
पारदार्यम् पारदार्य pos=n,g=n,c=1,n=s
अनायुष्यम् अनायुष्य pos=a,g=n,c=1,n=s
नापित नापित pos=n,comp=y
उच्छिष्ट उच्छिष्ट pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
तथा तथा pos=i
यत्नतो यत्न pos=n,g=m,c=5,n=s
वै वै pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अभ्यासः अभ्यास pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s