Original

अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता ।प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥ १३१ ॥

Segmented

अनायुष्यो दिवास्वप्नः तथा अभ्युदि-शायि-ता प्रातः निशायाम् च तथा ये च उच्छिष्टाः स्वपन्ति वै

Analysis

Word Lemma Parse
अनायुष्यो अनायुष्य pos=a,g=m,c=1,n=s
दिवास्वप्नः दिवास्वप्न pos=n,g=m,c=1,n=s
तथा तथा pos=i
अभ्युदि अभ्युदि pos=va,comp=y,f=part
शायि शायिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
प्रातः प्रातर् pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s
pos=i
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
उच्छिष्टाः उच्छिष् pos=va,g=m,c=1,n=p,f=part
स्वपन्ति स्वप् pos=v,p=3,n=p,l=lat
वै वै pos=i