Original

न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः ।अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥ १३० ॥

Segmented

न च ईर्ष्या स्त्रीषु कर्तव्या दारा रक्ः च सर्वशः अनायुष्या भवेद् ईर्ष्या तस्माद् ईर्ष्याम् विवर्जयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
दारा दार pos=n,g=m,c=1,n=p
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
सर्वशः सर्वशस् pos=i
अनायुष्या अनायुष्य pos=a,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
तस्माद् तस्मात् pos=i
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin