Original

सर्वलक्षणहीनोऽपि समुदाचारवान्नरः ।श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १३ ॥

Segmented

सर्व-लक्षण-हीनः ऽपि समुदाचारवत् नरः श्रद्दधानो अनसूयः च शतम् वर्षाणि जीवति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
समुदाचारवत् समुदाचारवत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
अनसूयः अनसूय pos=a,g=m,c=1,n=s
pos=i
शतम् शत pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
जीवति जीव् pos=v,p=3,n=s,l=lat