Original

अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः ।वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ १२९ ॥

Segmented

अग्नीन् उत्पाद्य यत्नेन क्रियाः सु विधा च याः वेदेषु ब्राह्मणैः प्रोक्ताः ताः च सर्वाः समाचरेत्

Analysis

Word Lemma Parse
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
उत्पाद्य उत्पादय् pos=vi
यत्नेन यत्न pos=n,g=m,c=3,n=s
क्रियाः क्रिया pos=n,g=f,c=1,n=p
सु सु pos=i
विधा विधा pos=va,g=f,c=1,n=p,f=part
pos=i
याः यद् pos=n,g=f,c=1,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
प्रोक्ताः प्रवच् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=2,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin