Original

महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर ।अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ १२८ ॥

Segmented

महा-कुले निवेष्टव्यम् सदृशे वा युधिष्ठिर अवरा पतिता च एव न ग्राह्या भूतिम् इच्छता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कुले कुल pos=n,g=n,c=7,n=s
निवेष्टव्यम् निविश् pos=va,g=n,c=1,n=s,f=krtya
सदृशे सदृश pos=a,g=n,c=7,n=s
वा वा pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अवरा अवर pos=a,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
pos=i
ग्राह्या ग्रह् pos=va,g=f,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part