Original

लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः ।मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ॥ १२७ ॥

Segmented

लक्षणैः अन्विता या च प्रशस्ता या च लक्षणैः मनोज्ञा दर्शनीया च ताम् भवान् वोढुम् अर्हति

Analysis

Word Lemma Parse
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
अन्विता अन्वित pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
प्रशस्ता प्रशंस् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
मनोज्ञा मनोज्ञ pos=a,g=f,c=1,n=s
दर्शनीया दर्शनीय pos=a,g=f,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वोढुम् वह् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat