Original

अपस्मारिकुले जातां निहीनां चैव वर्जयेत् ।श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥ १२६ ॥

Segmented

अपस्मारिन्-कुले जाताम् निहीनाम् च एव वर्जयेत् श्वित्रिणाम् च कुले जाताम् त्रयाणाम् मनुज-ईश्वर

Analysis

Word Lemma Parse
अपस्मारिन् अपस्मारिन् pos=a,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
निहीनाम् निहीन pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
श्वित्रिणाम् श्वित्रिन् pos=a,g=m,c=6,n=p
pos=i
कुले कुल pos=n,g=n,c=7,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s