Original

अयोनिं च वियोनिं च न गच्छेत विचक्षणः ।पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ॥ १२५ ॥

Segmented

अयोनिम् च वियोनिम् च न गच्छेत विचक्षणः पिङ्गलाम् कुष्ठिनीम् नारीम् न त्वम् आवोढुम् अर्हसि

Analysis

Word Lemma Parse
अयोनिम् अयोनि pos=a,g=f,c=2,n=s
pos=i
वियोनिम् वियोनि pos=a,g=f,c=2,n=s
pos=i
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
पिङ्गलाम् पिङ्गल pos=a,g=f,c=2,n=s
कुष्ठिनीम् कुष्ठिन् pos=a,g=f,c=2,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आवोढुम् आवह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat