Original

वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् ।तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥ १२४ ॥

Segmented

वृद्धाम् प्रव्रजिताम् च एव तथा एव च पतिव्रताम् तथा अति कृष्ण-वर्णाम् च वर्ण-उत्कृष्टाम् च वर्जयेत्

Analysis

Word Lemma Parse
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
प्रव्रजिताम् प्रव्रजिता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
पतिव्रताम् पतिव्रता pos=n,g=f,c=2,n=s
तथा तथा pos=i
अति अति pos=i
कृष्ण कृष्ण pos=a,comp=y
वर्णाम् वर्ण pos=n,g=f,c=2,n=s
pos=i
वर्ण वर्ण pos=n,comp=y
उत्कृष्टाम् उत्कृष्ट pos=a,g=f,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin