Original

वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम ।समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥ १२३ ॥

Segmented

वर्जयेद् व्यङ्गिनीम् नारीम् तथा कन्याम् नरोत्तम सम-आर्षाम् व्यङ्गिताम् च एव मातुः स्व-कुल-जाम् तथा

Analysis

Word Lemma Parse
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
व्यङ्गिनीम् व्यङ्गिन् pos=a,g=f,c=2,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
तथा तथा pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s
सम सम pos=a,comp=y
आर्षाम् आर्ष pos=n,g=f,c=2,n=s
व्यङ्गिताम् व्यङ्गित pos=a,g=f,c=2,n=s
pos=i
एव एव pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
स्व स्व pos=a,comp=y
कुल कुल pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
तथा तथा pos=i