Original

दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् ।ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ १२० ॥

Segmented

दारुणेषु च सर्वेषु प्रत्यहम् च विवर्जयेत् ज्योतिषे यानि च उक्तानि तानि सर्वाणि वर्जयेत्

Analysis

Word Lemma Parse
दारुणेषु दारुण pos=n,g=n,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
प्रत्यहम् प्रत्यहम् pos=i
pos=i
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin
ज्योतिषे ज्योतिष pos=n,g=n,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin