Original

विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः ।अल्पायुषो भवन्तीह नरा निरयगामिनः ॥ १२ ॥

Segmented

विशीला भिन्न-मर्यादा नित्यम् संकीर्ण-मैथुनाः अल्प-आयुषः भवन्ति इह नरा निरय-गामिनः

Analysis

Word Lemma Parse
विशीला विशील pos=a,g=m,c=1,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
संकीर्ण संकृ pos=va,comp=y,f=part
मैथुनाः मैथुन pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
इह इह pos=i
नरा नर pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p