Original

शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च ।नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ।न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥ ११९ ॥

Segmented

शिरः-स्नातः ऽथ कुर्वीत दैवम् पित्र्यम् अथ अपि च नक्षत्रे न च कुर्वीत यस्मिन् जातः भवेत् नरः न प्रोष्ठपदयोः कार्यम् तथा आग्नेये च भारत

Analysis

Word Lemma Parse
शिरः शिरस् pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
दैवम् दैव pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
pos=i
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
यस्मिन् यद् pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
pos=i
प्रोष्ठपदयोः प्रोष्ठपद pos=n,g=m,c=7,n=d
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
आग्नेये आग्नेय pos=n,g=n,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s