Original

कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते ।पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥ ११८ ॥

Segmented

कन्या च उत्पाद्य दातव्या कुल-पुत्राय धीमते पुत्रा निवेशय् च कुलाद् भृत्या लभ्याः च भारत

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
उत्पाद्य उत्पादय् pos=vi
दातव्या दा pos=va,g=f,c=1,n=s,f=krtya
कुल कुल pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
निवेशय् निवेशय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
कुलाद् कुल pos=n,g=n,c=5,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
लभ्याः लभ् pos=va,g=m,c=1,n=p,f=krtya
pos=i
भारत भारत pos=n,g=m,c=8,n=s