Original

अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा ।पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥ ११७ ॥

Segmented

अपत्यम् उत्पाद्य ततः प्रतिष्ठाप्य कुलम् तथा पुत्राः प्रदेया ज्ञानेषु कुल-धर्मेषु भारत

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
ततः ततस् pos=i
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
कुलम् कुल pos=n,g=n,c=2,n=s
तथा तथा pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
प्रदेया प्रदा pos=va,g=m,c=1,n=p,f=krtya
ज्ञानेषु ज्ञान pos=n,g=n,c=7,n=p
कुल कुल pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s