Original

महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा ।वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ॥ ११६ ॥

Segmented

महा-कुल-प्रसूताम् च प्रशस्ताम् लक्षणैः तथा वयःस्थाम् च महा-प्राज्ञैः कन्याम् आवोढुम् अर्हति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कुल कुल pos=n,comp=y
प्रसूताम् प्रसू pos=va,g=f,c=2,n=s,f=part
pos=i
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
तथा तथा pos=i
वयःस्थाम् वयःस्थ pos=a,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
आवोढुम् आवह् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat