Original

सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् ।द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ ११५ ॥

Segmented

सौहित्यम् च न कर्तव्यम् रात्रौ न एव समाचरेत् द्विज-छेदम् न कुर्वीत भुक्त्वा न च समाचरेत्

Analysis

Word Lemma Parse
सौहित्यम् सौहित्य pos=n,g=n,c=1,n=s
pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
द्विज द्विज pos=n,comp=y
छेदम् छेद pos=n,g=m,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
भुक्त्वा भुज् pos=vi
pos=i
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin