Original

वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत ।शेषाणि चावदातानि पानीयं चैव भोजने ॥ ११४ ॥

Segmented

वर्जय् च वै नित्यम् सक्तवो निशि भारत शेषाणि च अवदातानि पानीयम् च एव भोजने

Analysis

Word Lemma Parse
वर्जय् वर्जय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
वै वै pos=i
नित्यम् नित्यम् pos=i
सक्तवो सक्तु pos=n,g=m,c=1,n=p
निशि निश् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
शेषाणि शेष pos=a,g=n,c=1,n=p
pos=i
अवदातानि अवदात pos=a,g=n,c=1,n=p
पानीयम् पानीय pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भोजने भोजन pos=n,g=n,c=7,n=s