Original

नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् ।पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ ११३ ॥

Segmented

नक्तम् न कुर्यात् पित्र्याणि भुक्त्वा च एव प्रसाधनम् पानीयस्य क्रिया नक्तम् न कार्या भूतिम् इच्छता

Analysis

Word Lemma Parse
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पित्र्याणि पित्र्य pos=n,g=n,c=2,n=p
भुक्त्वा भुज् pos=vi
pos=i
एव एव pos=i
प्रसाधनम् प्रसाधन pos=n,g=n,c=2,n=s
पानीयस्य पानीय pos=n,g=n,c=6,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part