Original

संध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् ।न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ॥ ११२ ॥

Segmented

संध्यायाम् न स्वपेद् राजन् विद्याम् न च समाचरेत् न भुञ्जीत च मेधावी तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
pos=i
स्वपेद् स्वप् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
pos=i
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s