Original

ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् ।तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ १११ ॥

Segmented

ब्राह्मण-स्थपति च निर्मितम् यत् निवेशनम् तद् आवसेत् सदा प्राज्ञो भव-अर्थी मनुज-ईश्वर

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
स्थपति स्थपति pos=n,g=m,c=3,n=d
pos=i
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
निवेशनम् निवेशन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
भव भव pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s