Original

बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च ।संबन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ॥ ११० ॥

Segmented

बन्धूनाम् ब्राह्मणानाम् च तथा शारणिकस्य च संबन्धिनाम् च राज-इन्द्र तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
शारणिकस्य शारणिक pos=a,g=m,c=6,n=s
pos=i
संबन्धिनाम् सम्बन्धिन् pos=a,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s