Original

ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ ११ ॥

Segmented

ये नास्तिका निष्क्रियाः च गुरु-शास्त्र-अतिलङ्घिन् अ धर्म-ज्ञाः दुराचाराः ते भवन्ति गत-आयुषः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
नास्तिका नास्तिक pos=n,g=m,c=1,n=p
निष्क्रियाः निष्क्रिय pos=a,g=m,c=1,n=p
pos=i
गुरु गुरु pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
अतिलङ्घिन् अतिलङ्घिन् pos=a,g=m,c=1,n=p
pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
दुराचाराः दुराचार pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p