Original

अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा ।वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ १०९ ॥

Segmented

अगम्याः च न गच्छेत राज-पत्नीः सखीः तथा वैद्यानाम् बाल-वृद्धानाम् भृत्यानाम् च युधिष्ठिर

Analysis

Word Lemma Parse
अगम्याः अगम्या pos=n,g=f,c=2,n=p
pos=i
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
पत्नीः पत्नी pos=n,g=f,c=2,n=p
सखीः सखी pos=n,g=f,c=2,n=p
तथा तथा pos=i
वैद्यानाम् वैद्य pos=n,g=m,c=6,n=p
बाल बाल pos=a,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s