Original

उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा ।निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ॥ १०७ ॥

Segmented

उद्दीपकाः च गृध्राः च कपोता भ्रमराः तथा निविशेयुः यदा तत्र शान्तिम् एव तदा आचरेत्

Analysis

Word Lemma Parse
उद्दीपकाः उद्दीपक pos=n,g=m,c=1,n=p
pos=i
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
कपोता कपोत pos=n,g=m,c=1,n=p
भ्रमराः भ्रमर pos=n,g=m,c=1,n=p
तथा तथा pos=i
निविशेयुः निविश् pos=v,p=3,n=p,l=vidhilin
यदा यदा pos=i
तत्र तत्र pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एव एव pos=i
तदा तदा pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin