Original

गृहे पारावता धन्याः शुकाश्च सहसारिकाः ।गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥ १०६ ॥

Segmented

गृहे पारावता धन्याः शुकाः च सह सारिका गृहेषु एते न पापाय तथा वै तैलपायिकाः

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=n,c=7,n=s
पारावता पारावत pos=n,g=m,c=1,n=p
धन्याः धन्य pos=a,g=m,c=1,n=p
शुकाः शुक pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
सारिका सारिका pos=n,g=m,c=1,n=p
गृहेषु गृह pos=n,g=n,c=7,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
पापाय पाप pos=n,g=n,c=4,n=s
तथा तथा pos=i
वै वै pos=i
तैलपायिकाः तैलपायिक pos=n,g=m,c=1,n=p