Original

वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि ।गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ १०५ ॥

Segmented

वृद्धो ज्ञातिः तथा मित्रम् दरिद्रो यो भवेद् अपि गृहे वासय् ते धन्यम् आयुष्यम् एव च

Analysis

Word Lemma Parse
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
तथा तथा pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
गृहे गृह pos=n,g=n,c=7,n=s
वासय् वासय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
धन्यम् धन्य pos=a,g=n,c=1,n=s
आयुष्यम् आयुष्य pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i