Original

सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् ।निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ १०४ ॥

Segmented

सर्व-शौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् निष्ठीव्य तु तथा क्षुत्वा स्पृश्य अपः हि शुचिः भवेत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शौचेषु शौच pos=n,g=n,c=7,n=p
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
समुपस्पृशेत् समुपस्पृस् pos=v,p=3,n=s,l=vidhilin
निष्ठीव्य निष्ठीव् pos=vi
तु तु pos=i
तथा तथा pos=i
क्षुत्वा क्षु pos=vi
स्पृश्य स्पृश् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
हि हि pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin