Original

ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव ।प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥ १०३ ॥

Segmented

ब्राह्मण-अर्थे च यत् शौचम् तत् च मे शृणु कौरव प्रवृत्तम् च हितम् च उक्त्वा भोजन-आदि-अन्तयोः तथा

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कौरव कौरव pos=n,g=m,c=8,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
pos=i
हितम् हित pos=a,g=n,c=2,n=s
pos=i
उक्त्वा वच् pos=vi
भोजन भोजन pos=n,comp=y
आदि आदि pos=n,comp=y
अन्तयोः अन्त pos=n,g=m,c=7,n=d
तथा तथा pos=i