Original

इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः ।कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ १०२ ॥

Segmented

इन्द्रियाणि सकृत् स्पृश्य त्रिः अभ्युक्ष्य च मानवः कुर्वीत पित्र्यम् दैवम् च वेद-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
सकृत् सकृत् pos=i
स्पृश्य स्पृश् pos=vi
त्रिः त्रिस् pos=i
अभ्युक्ष्य अभ्युक्ष् pos=vi
pos=i
मानवः मानव pos=n,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
pos=i
वेद वेद pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s