Original

स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते ।त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ १०१ ॥

Segmented

स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते त्रिः पीत्वा अपः द्विः प्रमृज्य कृत-शौचः भवेत् नरः

Analysis

Word Lemma Parse
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
समाचम्य समाचम् pos=vi
कार्ये कार्य pos=n,g=n,c=7,n=s
समुपकल्पिते समुपकल्पय् pos=va,g=n,c=7,n=s,f=part
त्रिः त्रिस् pos=i
पीत्वा पा pos=vi
अपः अप् pos=n,g=m,c=2,n=p
द्विः द्विस् pos=i
प्रमृज्य प्रमृज् pos=vi
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s