Original

न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ॥ १०० ॥

Segmented

न दिवा मैथुनम् गच्छेत् न कन्याम् न च बन्धकीम् न च अस्नाताम् स्त्रियम् गच्छेत् तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
pos=i
दिवा दिवा pos=i
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
pos=i
बन्धकीम् बन्धकी pos=n,g=f,c=2,n=s
pos=i
pos=i
अस्नाताम् अस्नात pos=a,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s