Original

अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् ।भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ १० ॥

Segmented

अपि अ दृष्टम् श्रुतम् वा अपि पुरुषम् धर्म-चारिणम् भूति-कर्माणि कुर्वाणम् तम् जनाः कुर्वते प्रियम्

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
भूति भूति pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
प्रियम् प्रिय pos=a,g=m,c=2,n=s