Original

युधिष्ठिर उवाच ।शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके ।कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच शत-आयुः उक्तः पुरुषः शत-वीर्यः च वैदिके कस्मात् म्रियन्ते पुरुषा बाला अपि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शत शत pos=n,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
pos=i
वैदिके वैदिक pos=n,g=n,c=7,n=s
कस्मात् कस्मात् pos=i
म्रियन्ते मृ pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
बाला बाल pos=n,g=m,c=1,n=p
अपि अपि pos=i
पितामह पितामह pos=n,g=m,c=8,n=s