Original

मा मे हार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ ।मित्रं सतां सप्तपदं वदन्ति मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ॥ ८ ॥

Segmented

मा मे हार्षीः हस्तिनम् पुत्रम् एनम् दुःखात् पुष्टम् धृतराष्ट्र अकृतज्ञैः मित्रम् सताम् सप्त-पदम् वदन्ति मित्र-द्रोहः न एव राजन् स्पृशेत् त्वाम्

Analysis

Word Lemma Parse
मा मा pos=i
मे मद् pos=n,g=,c=6,n=s
हार्षीः हृ pos=v,p=2,n=s,l=lun_unaug
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
पुष्टम् पुष् pos=va,g=m,c=2,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
अकृतज्ञैः अकृतज्ञ pos=a,g=m,c=8,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
सप्त सप्तन् pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s