Original

ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः ।अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ ७ ॥

Segmented

ह्रियमाणम् तु तम् दृष्ट्वा गौतमः संशित-व्रतः अभ्यभाषत राजानम् धृतराष्ट्रम् महा-तपाः

Analysis

Word Lemma Parse
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गौतमः गौतम pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s