Original

भीष्म उवाच ।स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना ।दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥ ६२ ॥

Segmented

भीष्म उवाच स गौतमम् पुरस्कृत्य सह पुत्रेण हस्तिना दिवम् आचक्रमे वज्री सद्भिः सह दुरासदम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
हस्तिना हस्तिन् pos=n,g=m,c=3,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
वज्री वज्रिन् pos=n,g=m,c=1,n=s
सद्भिः सत् pos=a,g=m,c=3,n=p
सह सह pos=i
दुरासदम् दुरासद pos=a,g=m,c=2,n=s