Original

हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना ।प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च ॥ ६१ ॥

Segmented

हन्त ऐहि ब्राह्मण क्षिप्रम् सह पुत्रेण हस्तिना

Analysis

Word Lemma Parse
हन्त हन्त pos=i
ऐहि pos=v,p=2,n=s,l=lot
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
हस्तिना हस्तिन् pos=n,g=m,c=3,n=s